kham gyi zas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kham gyi zas
pā. kavalīkārāhāraḥ, caturṣu āhāreṣu ekaḥ ma.vyu.2284; evaṃ hi sūtraṃ paṭhyate, ‘catvāra āhārā bhūtānāṃ sattvānāṃ sthitaye sambhavaiṣiṇāṃ cānugrahāya katame catvāraḥ ? kavalīkārāhāra audārikaḥ sūkṣmaḥ, sparśo dvitīyaḥ, manaḥsañcetanā tṛtīyaḥ, vijñānamāhāraścaturthaḥ’ iti abhi.sphu.289ka/1135; kavaḍīkārāhāraḥ abhi.bhā.67kha/1136; kham gyi zas dang 'khrig pa dang ldan pa kavaḍīkārāhāramaithunopasaṃhitam abhi.sū.15; kavaḍaṃkāra āhāraḥ śrā.bhū.32ka/75; kavaḍaṃkāraḥ śrā.bhū.32ka/75; = kham du byed pa'i zas/

{{#arraymap:kham gyi zas

|; |@@@ | | }}