khang pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khang pa
# = khang khyim gṛham — khang pa'i yang thog na gnas pa gṛhoparisthitaḥ nyā.ṭī.55kha/126; khrus kyi khang pa snānagṛham bo.a.2.10; geham pra.vā.2.156; agāram a.ka.21.73; āgāram bo.pa.17; veśma pra.a.81ka/88; sadma a.ka.108.15; niketanam a.ka.21.20; bhavanam a.ka.56.9; mandiram — rgyal po'i khang pa rājamandiram a.ka.34.7; kuṭaḥ mi.ko.139kha; kuṭī a.ka.40.151; kuṭikā vi.sū.21kha/25; śālā vi.sū.95kha/114; harmyam — rin chen khang pa ratnaharmyam a.ka.24.129; dhāma a.ka.7.46; niveśanam — gatvāsau kumbhakāraniveśane a.ka.66.43; prāsādaḥ — gṛhabhavanodyānaprāsādapratiṣṭhāpitānām la.a.62kha/8; glu dbyangs kyi khang pa saṅgītiprāsādaḥ ma.vyu.5563; maṇḍapaḥ — zlos gar khang pa nāṭyamaṇḍapaḥ a.ka.66.81; koṣṭhakam — sgo'i khang pa dvārakoṣṭhakam a.ka.21.57; āyatanam — nags ni bdud rtsi'i khang pa yin amṛtāyatanaṃ vanam a.ka.24.162; āvasathaḥ — pracchannaṃ rājaputro'tha rajakāvasathe sthitaḥ a.ka.66. 41; a.ka.39.59.
  1. nā. bhavanaḥ, parvatarājaḥ — tadyathāpi nāma sarvanīvaraṇaviṣkambhin cakravālamahācakravālau parvatarājānau mucilinadamahāmucilinadau parvatarājānau… bhavanaśca parvatarājā kā.vyū.243ka/305
  2. (taṃ.) veśma — khang pa dang nye ba'i khang pa veśmopaveśma vi.pra.171ka/186.

{{#arraymap:khang pa

|; |@@@ | | }}