khang steng
Jump to navigation
Jump to search
- khang steng
- harmyatalam — keṣāṃcidasaṃkhyeyaratnabhavanavimānaprāsādakūṭāgāraharmyatalaniryūhagavākṣajālārdhacandrasiṃhapañjaramaṇivicitradarśanīyamābhāsamāgacchati ga. vyū.32kha/127; talakopari ma.vyu.9351.