khas len pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khas len pa
kri. abhyupagamyate — yadi apauruṣeyatvamabhyupagamyate vedasya, tadānarthakyamabhyupagantavyam ta.pa.43ka/535; anumanyate vā.nyā. 150-4/44; aṅgīkaroti — atha nirghāṭito daṇḍamaṅgīkaroti, tadā khānapānādiko daṇḍo deyaḥ vi.pra.182kha/3.202; abhyupeti lo.ko.234 saṃ.
  1. abhyupagamaḥ — rtag pa nyid du khas len pa nityatvābhyupagamaḥ ta.pa.218kha/906; sū.a.165ka/56; upagamaḥ — ataścāyamupagamo na yuktikṣamaḥ tri.bhā.127kha/30; vā.nyā.149-5/37; upagatiḥ — varṣopagatāvabhikṣukāvāse vi.sū.54ka/70; aṅgīkaraṇam — bhedāṅgīkaraṇāttayoḥ ta.pa.199ka/114; svīkaraṇam — yaḥ svarūpaṃ ca nopadarśayati, pratyakṣatāṃ ca svīkartumicchati vā.nyā.149-5-3/37; saṃvit — saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ aṅgīkārābhyupagapratiśravasamādhayaḥ a.ko.1.5.5; upādānam — vastutaḥ samarthasya hetorupādāne'pi sāmarthyāpratipādanāt vā.nyā.148-4-7/14; anujñā lo.ko.234; abhyanujñā — abhyanujñādivākyena nanvatra vyabhicāritā ta.sa.52kha/512
  2. = gnya' bo lagnakaḥ, pratibhūḥ a.ko.2.10.44; khas len pa dang gnya' bo dang/ mgo 'thu ba dang cha 'dzin no ṅa.ko.314 vi. upetaḥ — khas len don upetārthaḥ ta.sa.73kha/687; abhyupetaḥ — duḥkhābhyupetaḥ saṃsārābhyupagamāt sū.a.248kha/165; aṅgīkṛtaḥ pra.a.234-1/508; pratipannaḥ — yo'pi sāṃvṛtatvaṃ bhāvānāṃ pratipannaḥ ta.pa.679; pratijñaḥ — dge bar khas len sādhupratijñaḥ jā.mā.274/159.

{{#arraymap:khas len pa

|; |@@@ | | }}