khas len par byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khas len par byed
kri. abhyupagacchati — kecit śiṣyatvamabhyupagacchanti vi.va.11kha/2.80; aṅgīkaroti — bhāvānāṃ paramāṇutvamaṅgīkurvanti te yadā ta.sa.72kha/680; upagamyate — etat tu nyāyamityupagamyate ta.sa.69ka/640; abhyupagamyate — yadi parvatādīnāṃ sthūlānāṃ kāraṇabhūtāḥ paramāṇavo nityāḥ santītyabhyupagamyate ta.pa.257kha/232; anumanyate — tat kathamivānumanyate vā.ṭī.87kha/45; abhyupeyate ta.pa.143kha/739; aṅgīkriyate ta.pa.56ka/564; upādīyate — yadi śabdagatāḥ tīvramandādayo bhedā hetutvenopādīyante ta.pa.149kha/752.

{{#arraymap:khas len par byed

|; |@@@ | | }}