khas mi len pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khas mi len pa
* kri. nopagacchati ma.vyu.6483; nābhyupagamyate nanu ko'tiśayastasya prāktanādasti yena tat parataḥ pūrvavijñānamiva nābhyupagamyate ta.sa.108ka/942;
  • saṃ. anabhyupagamaḥ — evaṃvidhasya dṛśyasya sattve'nupalabdhasyāsattvānabhyupagama iti vā.ṭī.67kha/22; ananujñānam — ādhārādheyatābhāvāttathatābuddhayormithaḥ paryāyeṇānanujñānaṃ mahattā sāpramāṇatā abhi.a.2.12 vi. apratijñātam — na pratijñātasya vṛthā vā pratideśanayārūḍhiḥ vi.sū.91kha/109.

{{#arraymap:khas mi len pa

|; |@@@ | | }}