khebs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khebs pa
* kri. (saka.; avi.)
  1. chādayati — vadanaṃ ca chādayasi yena svakam śi.sa.171kha/169; avacchādayati — tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayati sa.pu.47kha/84
  2. chādayāmāsa ma.vyu.5179.
  • saṃ. ācchādanam — antardhā vyavadhā puṃsi tvantardhirapavāraṇam apidhānatirodhānapidhānācchādanāni ca a.ko.1.3.13; chadanam mi.ko.144ka
  • vi. channaḥ — mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva jā.mā.12/6; praticchannaḥ — sarvāvatī ca sā nagarī sauvarṇena kiṅkiṇījālena praticchannā a.sā.426ka/240; saṃchāditaḥ a.sā.426ka/240; vicchinnaḥ — sprin gyis khebs pa'i mun pa ghanavicchinnāndhakāraḥ jā.mā.236/137; pihitaḥ jā.mā.356/209; samupagūḍhaḥ jā.mā.233/136; āstīrṇaḥ — sa gzhi bye ma skya bos khebs pa sitasikatāstīrṇabhūmibhāgam jā.mā.62/36; pariṣiktaḥ — mya ngan gyi mchi mas gdong khebs pa śokāśrupariṣiktavadanaḥ jā.mā.98/58; āḍhyaḥ — rim rgyas pad mas khebs pa'i mtsho hradaḥ… phullapadmakramāḍhyaḥ ra.vi.2.8.

{{#arraymap:khebs pa

|; |@@@ | | }}