khengs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khengs pa
* kri. unnamayati — tena tena viśeṣeṇonnamayati, anyebhyo'dhikaṃ manyate tri.bhā.158ka/61.
  • saṃ.
  1. = nga rgyal mānaḥ — saṃtyaktamānadarpasya tasyātha bhagavāñjinaḥ pratyakṣavigrahaścakre a.ka.80.27; abhimānaḥ a.ka.22. 77; unnatiḥ — māna unnatiḥ abhi.ko.2.33; unnāmaḥ — lābhālābhatayā unnāmāvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ śi.sa.63ka/61; garvaḥ ta.pa.322kha/1112; ahaṃkāraḥ śa.ko.150; dambhaḥ tatraiva; madaḥ mi.ko.127kha
  2. = rengs pa stambhaḥ, jaḍībhāvaḥ — abhimānamutpādya mānābhibhūtaḥ stambhābhibhūto mārādhiṣṭhānenābhibhūtaḥ a.sā.341kha/192; bo.bhū.62kha/73
  3. pūraṇam — yeṣāmekaprabhāvo'pi trijagatpūraṇakṣamaḥ a.ka.6.63; pūraḥ — vilokanenaitya niṣiñcya tūrṇaṃ pīyūṣapūreṇa mamāṅgasaṅgam a.ka.22.7.
  • bhū.kā.kṛ.
  1. pūrṇaḥ — pradīptakhadirāṅgārapūrṇāṃ gūḍhāṃ khadām a.ka.8.12; sampūrṇaḥ — praśamāmṛtasampūrṇaḥ a.ka.17.10; pūritaḥ — dehaprabhāpūritadigvibhāgāḥ a.ka.3.186; sampūritaḥ — ityekasvararāveṇa teṣāṃ sampūrite'mbare a.ka.36.60; ākīrṇaḥ — kuṇapākīrṇamaśivaṃ śivakānanam a.ka.24.106; samākīrṇaḥ — pauraḥ samākīrṇe pure a.ka.106.20
  2. uddhataḥ — rgyags pas khengs pa madoddhataḥ ta.pa.322ka/1112; unnataḥ ma.vyu.2452; mi.ko.127kha
  3. = rengs pa stabdhaḥ, anamraḥ — mānastabdhāstapasvinaḥ bo.a.7.58; stambhitaḥ — khengs pa med pa zhes bya ba'i ting nge 'dzin astambhitaḥ nāma samādhiḥ a.sā.430ka/242.
  • vi.
  1. mānyaḥ — klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā a.ka.14.70
  2. = brlang ba karkaśaḥ ma.vyu.2453; kharaḥ — pags pa de nyid khengs pa dang bral bas mnyen por 'gyur ba kharatvāpagamāttadeva carma mṛdu bhavati sū.a.172ka/63.

{{#arraymap:khengs pa

|; |@@@ | | }}