khog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khog pa
# = lus śarīram, dehaḥ — taddehaḥ tayorbhoktṛbhojanayoryadadhiṣṭhānaṃ śarīram ma.bhā.1.18; kalevaram — atha kalevaram gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ a.ko.2.6.70–71; kāyaḥ lo.ko.242; *kuṇapaḥ — shi ba'i khog pa mṛtakuṇapaḥ a.śa.143ka/132
  1. karoṭakam — rus sbal gyi khog pa kūrmakaroṭakam vi.pra.162ka/3.126; kharparaḥ — rus sbal gyi khog pa kacchapasya kharparaḥ sa.u.28.25;
  2. = pi lbang gi khog pa kolambakaḥ, vīṇāyāḥ kāyaḥ — vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ kolambakastu kāyo'syāḥ a.ko.1.7.7
  3. = sems āśayaḥ, cittam — tyaktaḥ śrījanakaḥ surāsuravaravyākīrṇaratnotkaraḥ… śūnyāśayena tvayā a.ka.79.43.

{{#arraymap:khog pa

|; |@@@ | | }}