khong du chud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khong du chud pa
* kri. avabudhyate — na ca tārkikā avabudhyante la.a.69ka/18; gamyate — kathamidaṃ gamyate abhi.bhā.4ka/880; pratividhyati — bodhisattvaḥ… tatsvabhāvābhāsatāṃ yathābhūtaṃ pratividhyati prajānāti bo.bhū.33kha/37; avagāhate — yo hi mahāyānamavagāhate, sa ucyate mahāsattvaḥ su.pa.31kha/10; samavasarati — yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṃkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti ga.vyū.390ka/97;
  • saṃ. adhigamaḥ — svacittadṛśyamātrādhigame la.a.58kha/5; a.sā.121ka/69; avagamaḥ — arthasya pratītiravagamaḥ nyā.ṭī.45kha/79; avagatiḥ lo.ko.243; anugamaḥ ga.vyū.306kha/29; anugamanam da.bhū.254ka/51; gamaḥ — deśanāyāḥ suvyavasthitabhāvagamena abhi.sa.bhā.68kha/95; gatiḥ la.a.26-4/1; bodhaḥ — nīlabodharūpam nyā.ṭī.47ka/91; avabodhaḥ — pudgalanairātmyāvabodhaḥ tri.bhā.146kha/27; avabodhatā da.bhū.214ka/28; anubodhaḥ — jñeyatattvānubodhaprativedhāya bo.bhū.113kha/146; jñānam ga.vyū.307kha/30; abhisaṃbodhiḥ — yathābhisaṃbodhiṃ vibhaktinirdeśena nirdiśati da.bhū.255kha/52; prativedhaḥ — medhā grahaṇadhāraṇaprativedheṣu sū.a.248kha/30; vyutpādanam; vyutpattiḥ — śiṣyaiścācāryaprayuktāmātmano vyutpattimicchadbhiḥ prakaraṇamidaṃ śrūyate nyā.ṭī.37ka/11
  1. bhū.kā.kṛ. adhigatam — adhigataṃ ca me nirvikalpācāraḥ la.a.60ka/6; avabuddham — chos thams cad khong du chud do sarvadharmā avabuddhāḥ su.pra.36ka/68; anubuddham su.pa.27ka/7; buddham lo.ko.244; avasitam — dṛṣṭāntaśca hetulakṣaṇādevāvasitaḥ nyā.ṭī.85kha/235; viditam — buddhaṃ budhitaṃ manitaṃ viditaṃ pratipannamavasitāvagate a.ko.3.1.106; upagatam — rtogs pas srid pa'i gzhi thams cad khongs su chud pa zhes bya ba'i ting nge 'dzin nairvedhikasarvabhavatalopagato nāma samādhiḥ ma.vyu.596; avagāḍhaḥ — smon lam gyi khyad par ji snyed cig khong du chud pa yāvantaḥ praṇidhānaviśeṣā avagāḍhāḥ ga.vyū.344ka/418.

{{#arraymap:khong du chud pa

|; |@@@ | | }}