khong du chud par dka' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khong du chud par dka' ba
vi. duravagamaḥ — tadbhedā'navabodhe tattvasvarūpaṃ duravagamam ma.ṭī. 242kha/83; duranubodhaḥ — gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ praśāntaḥ upaśāntaḥ praṇīto durdṛśo duranubodho'tarko'vitarkāvacaraḥ la.vi.187kha/286; dharmadhātumeva vicārayamāṇo gambhīraṃ duravagāhaṃ durdṛśaṃ duranubodhamatarkyaṃ tarkāpagataṃ śāntaṃ sūkṣmaṃ cānupraviśan rā.pa.229ka/121; duravabodhaḥ ma.vyu.2916; duṣprativedhaḥ — svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurā duṣprativedhāśca la.a.143kha/90; duravagāhaḥ — gambhīro hi buddhaviṣayo vipulo'prameyo durdṛśo duṣpratibodho duravagāhaḥ sarvalokasamatikrāntaḥ ga.vyū.296ka/17; durbodhyam — durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam sa.pu.16kha/27.

{{#arraymap:khong du chud par dka' ba

|; |@@@ | | }}