khor yug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khor yug
# = kho ra khor yug samantataḥ ma.vyu.6494; parisāmantam — ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā a.sā.49kha/28; parisāmantakam — tasya dharmanetrīsthānasya parisāmantake'śuciracaukṣasamudācāro na pracārayitavyaḥ a.sā.81ka/45; sarvataḥ — agnidāhaṃ vijānīyānnagarāṇāṃ tu sarvataḥ ma.mū.200kha/216; paritaḥ — vyāmasya paritaḥ pratyavekṣitatvam vi.sū.39ka/49
  1. vṛttam — sa'i khor yug 'bum phrag gsum bhūmervṛttaṃ trilakṣam vi.pra.167ka/170; valayam — me'i khor yug agnivalayam ; rlung gi khor yug vāyuvalayam vi.pra.185ka/5.3
  2. nā. cakravālaḥ, lokālokaparvataḥ — lokālokaścakravālaḥ a.ko.2.3.2; cakravālamahācakravālau parvatarājānau kā.vyū.243ka/304; kā.ā.2.98; cakravāḍaḥ abhi.ko.3.49; tato bahiścatvāro dvīpāḥ tebhyaḥ punaḥ bahiścakravāḍaḥ abhi.bhā.508.

{{#arraymap:khor yug

|; |@@@ | | }}