khrag 'thung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khrag 'thung
# = khrag 'thung ba śoṇitapānam — tasyāmiṣāharaṇaśoṇitapānamattāṃ vyāghrīm a.ka.51.46.
  1. (nā.) = he ru ka herukaḥ, buddhaḥ sa.u.5.42; he ru ka zhes bya ba'i sgrub pa'i thabs herukasādhanam ka.ta.
  2. 3. = srin bu pad pa raktapā, jalaukā — raktapā tu jalaukāyām a.ko.1.10.22.
  3. = srin po asrapaḥ, rākṣasaḥ — rākṣasaḥ kauṇapaḥ kravyātkravyādo'srapa āśaraḥ rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ yātudhānaḥ puṇyajano nairṛto yāturakṣasī a.ko.1.1.54.

{{#arraymap:khrag 'thung

|; |@@@ | | }}