khram pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khram pa
=
  • saṃ. = g.yo sgyu upadhiḥ, kapaṭaḥ — kapaṭo'strī vyājadambhopadhayaśchadmakaitave kusṛtirnikṛtiḥ śāṭhyam a.ko.1.7.30; mi.ko.128ka
  • vi.
  1. = g.yo sgyu can dhūrtaḥ, śaṭhaḥ mi.ko.128ka; vañcakaḥ śrī.ko.169ka; śaṭhaḥ śrī.ko.179kha; bhrāmakaḥ śrī.ko.168kha; cumbakaḥ śrī.ko.166kha; saraṇḍaḥ śrī.ko.181kha; putrakaḥ śrī.ko.167kha; jālikaḥ śrī.ko.167ka
  2. = spyang po caturaḥ, dakṣaḥ — dakṣe tu caturapeśalapaṭavaḥ sūtthāna uṣṇaśca a.ko.2.10.19.

{{#arraymap:khram pa

|; |@@@ | | }}