khrel yod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khrel yod pa
* saṃ. trapā, lajjā — apratirūpe karmaṇi trapā lajjā bo.pa.58; vyapatrāpyam — tatra parataḥ śīlasamādānād bodhisattvasya paramupanidhāya śikṣāvyatikrame vyapatrāpyam utpadyate bo.bhū.74ka/95.
  • pā. apatrapā i. daśasu kuśalamahābhūmikadharmeṣu ekaḥ — śraddhā'pramādaḥ praśrabdhirupekṣā hrīrapatrapā mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā abhi.ko.2.25; apatrāpyam abhi.bhā.190 ii. kuśalacaitasikadharmeṣu ekaḥ — śraddhātha hrīrapatrapā alobhāditrayaṃ vīryaṃ praśrabdhiḥ sāpramādikā ahiṃsā kuśalāḥ tri.10, 11; apatrāpyam — apatrāpyaṃ lokamadhipatiṃ kṛtvāvadyena lajjā tri.bhā.156ka/56 vi. saghṛṇaḥ — tamatyayaṃ kaḥ saghṛṇo'bhyupeyādetāvadevālamalaṃ yato naḥ jā.mā.392/230.

{{#arraymap:khrel yod pa

|; |@@@ | | }}