khri

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khri
# ayutam, daśasahasram a.ka.24.52; lo khri nyis stong dvādaśavarṣasahasram sa.pu.150ka/236; prabhedaḥ ma.vyu.7993; mi.ko.20kha
  1. āsanam — gser gyi khri hemāsanam a.ka.22.20; sba'i khri vetrāsanam jā.mā.248/143; pīṭham bo.a.5.72; pīṭhikā kā.vyū.207ka/265; mañcaḥ — puruṣo jīrṇo vṛddho mahallakaḥ… sa puruṣo'parigṛhīto mañcāduttiṣṭhet a.sā.257ka/145; śrā.bhū.41ka/99; mañcakam abhi.sū.19; khaṭvā vi.va.169ka/2.100; khaṭṭā vi.va.374ka/171; talpaḥ — khri dag la yang nyal mi bya talpaviddhe na svaptavyam la.a.171ka/129; paryaṅkaḥ abhi.sū.19.

{{#arraymap:khri

|; |@@@ | | }}