khrid pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khrid pa
* kri. *('khrid pa ityasya bhūta.) nayati — 'di dag gis kho bo khrid ete māṃ nayanti vi.va.199kha/1.73; upanayati — tatra prāṇātipāto nirayamupanayati tiryagyonimupanayati yamalokamupanayati da.bhū.190ka/17; apaharati — yathā vyāghrī nātiniṣṭhureṇa dantagrahaṇena svapotamapaharati nayati abhi.sphu.322ka/1211; praṇayati — long ba rnams khrid andhān praṇayati bo.bhū.78kha/100; nīyate — cittena nīyate lokaḥ cittaṃ cittaṃ na paśyati cittena cīyate karma śubhaṃ vā yadi vāśubham śi.sa.69kha/68; bo.pa.52; apanīyate — sa rājapuruṣaiḥ… dakṣiṇena nagaradvāreṇa apanīyate a.śa.54ka/47.
  • saṃ. nayanam nayanād vijñānenopapattisthānasamprāpaṇāt ma.bhā.3kha/1.11 bhū.kā.kṛ. nītaḥ — punarvadhyabhuvaṃ nītaḥ śavaṃ dṛṣṭvā jagāda saḥ a.ka.37.39; abhinītaḥ lo.ko.274; ākṛṣṭaḥ— las de kho nas 'dir khrid pa tenaiva… karmaṇā ihākṛṣṭaḥ a.śa.101kha/91; samākṛṣṭaḥ —long bas long ba khrid pa andhenāndhaḥ samākṛṣṭaḥ ta.sa.86kha/793; ākṣiptaḥ — sems khrid cittamākṣiptam ma.vyu.6611.

{{#arraymap:khrid pa

|; |@@@ | | }}