khro bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khro bo
vi.
  1. krodhaḥ, krodhayuktaḥ — khro bo'i lta ba krodhadṛṣṭiḥ vi.pra.67kha/4.120; kruddhaḥ — dvārapālāśca te lekhyāḥ kruddhāḥ krodhaparāyaṇāḥ sa.du.191/190; krūraḥ — pāṭyanta ūrdhvamadha eva ca kṛṣyamāṇāḥ krūrairavairapuruṣaiḥ puruṣairyamasya jā.mā.350/204; caṇḍaḥ — gcan gzan khro bo caṇḍamṛgaḥ ma.vyu.2958; roṣaṇaḥ lo.ko.280; duṣṭaḥ — gcan gzan khro bo duṣṭaśvāpadaḥ śi.sa.110ka/109; vyālaḥ —gcan gzan khro bo vyālamṛgaḥ jā.mā.220/128.
  2. krodhaḥ, krodhadevatā — khro bo bcu'i gtor ma'i cho ga daśakrodhabalividhiḥ ka.ta.1898.

{{#arraymap:khro bo

|; |@@@ | | }}