khro gnyer ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khro gnyer ma
nā. bhṛkuṭī, vidyārājñī — anekaiśca vidyārājñībhirlokeśvaramūrtisamādhivisṛtaiḥ tadyathā tārā sutārā naṭī bhṛkuṭī… candrā sucandrā candrāvatī ceti ma.mū.96ka/7.