khros pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khros pa
* kri. khro ba ityasya bhūta.
  • saṃ. krodhaḥ — khros pa'i me krodhāgniḥ jā.mā.334/194; roṣaḥ — kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau a.ko.1.7.26; kopaḥ — khros pa'i bka' kopājñā vi.pra.112ka; saṃrambhaḥ — khros min asaṃrambhaḥ ta.sa.122ka/1065; krudh a.ka.50.19; a.ka.68.4.
  • bhū.kā.kṛ. kruddhaḥ — na ca bodhisattvo vimanasko na kruddhaḥ kṣubhitamānaso dānaṃ dadāti bo.bhū.72ka/84; abhikruddhaḥ jā.mā.316/183; saṃrabdhaḥ jā.mā.267/154; ruṣṭaḥ — īrṣyāruṣṭeva prayayau tasya dūrataraṃ dhṛtiḥ a.ka.78.5; kupitaḥ — jalaṃ sthalaṃ sthalaṃ śvabhraṃ karoti kupitaḥ prabhuḥ a.ka.66.38; prakupitaḥ — manuṣyāḥ prakupitā ārāmadvāramāgatya yathāgṛhītakaṃ ghoṣayanti vi.va.322kha/2.133; roṣitaḥ — roṣito na pratiroṣayati śi.sa.104ka/103; roṣitavān — vayamapi… śrāvakayānīyān pudgalān jugupsitavantaḥ paṃsitavanto roṣitavanto'varṇāyaśaḥkathāśca niścāritavantaḥ śi.sa.44ka/42.
  • vi. sāmarṣaḥ jā.mā.64/37; sasaṃrambhaḥ — dūṣaṇāni sasaṃrambhāḥ sarvajñajinasādhane śākyā yānyeva jalpanti jaināstānyeva yuñjate ta.sa.114kha/996; sarabhasaḥ jā.mā.260/151; rūkṣikaḥ — nākasmiko'yaṃ gamanodyamo me nāsatkriyāmātrakarūkṣikatvāt jā.mā.64/37.

{{#arraymap:khros pa

|; |@@@ | | }}