khrus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khrus
# snānam — 'jug ngogs khrus kyis dag mi 'gyur tīrthasnānairna śudhyati pra.a.242-2/527; snātram — tataḥ prasādajātena śvobhaktena jentākasnātreṇa copanimantritaḥ sārdhaṃ bhikṣusaṅghena a.śa.137kha/126; vi.sū.6kha/7; snapanam — teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmi yaduta snehanaṃ prajānāmi, vamanam… snapanaṃ saṃvāsanam ga.vyū.20ka/117; snāpanam — abhyaṅganasnāpanapūrvakatāvyājena vi.sū.10ka/11; ma.mū.222kha/242; āplavaḥ — khrus kyi brtul zhugs can āplavavratī a.ko.2.7.43; śaucam — pañcāṅgikaṃ vā śaucaṃ na nagnaḥ snāyāt vi.sū.5kha/5
  1. = khrus pa/

{{#arraymap:khrus

|; |@@@ | | }}