khu sgo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khu sgo
haḍiḥ, kāṣṭhayantram — khu sgo dang khong sgril dang 'khrul 'khor gyi lam las yongs su thar bar mdzad pa haḍinigaḍabandhanabhayatrastamārgaparimokṣaṇakaraḥ kā.vyū.205kha/263; tataste ca mahākṣatriyāḥ sarve mayā haḍa(haḍi)nigaḍabandhanairbaddhāḥ kā.vyū.214ka/273; ‘nigaḍo lohabandhe'strī haḍiḥ kāṣṭhasya yantraṇe’ iti kṣatriyavarge śabdamālā rā.ko.5.502.

{{#arraymap:khu sgo

|; |@@@ | | }}