khur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khur
# bhāraḥ i. gurutvaguṇavad vastu — khur gyis dub pa bhāracchinnaḥ vi.sū.4kha/4; tatparyāyau : bharaḥ — lci ba'i mngal khur gyis ngal zhing gurugarbhabharāklāntāḥ kā.ā.1.98; abhinyāsaḥ — khur lta bur gyur pa abhinyāsabhūtatvam abhi.bhā.49ka/1058; abhinyāsabhūtatvāditi bhārabhūtatvādityarthaḥ abhi.sphu.252kha/1058 ii. kāryabhāraḥ — rgyal po'i khur adhipatvabhāraḥ jā.mā.319/185 iii. = nye bar len pa'i phung po lnga pañcopādānaskandhāḥ — tatra bhāraḥ pañcopādānaskandhāḥ, bhārādānaṃ tṛṣṇā, bhāranikṣepaḥ mokṣaḥ, bhārahāraḥ pudgalāḥ ta.pa.224kha/165 iv. viṃśatitulāparimāṇam mi.ko.22ka;
  1. = khur ba/

{{#arraymap:khur

|; |@@@ | | }}