khyab par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyab par byed pa
* kri. vyāpnoti — bandhanakāryaṃ vyāpnoti, tanotītyarthaḥ abhi.sphu.88kha/760; spharatīti vyāpnoti abhi.sphu.305kha/1174; spharati — 'od kyis khyab par byed ābhayā spharati bo.bhū.36ka/41; vistārayati — kṛtsnāyatanaiḥ kṛtsnaṃ spharati samantānantaparyantaṃ vistārayatītyarthaḥ abhi.sa.bhā.94kha/127.
  • saṃ.
  1. vyāpanam — arūpiṇāṃ digvyāpanasāmarthyābhāvāt abhi.sa.bhā.9ka/10; spharaṇam — tatra pāriṇāmikyā ṛddheḥ prakārabhedaḥ katamaḥ tadyathā kampanaṃ jvalanaṃ spharaṇaṃ… sukhadānaṃ raśmipramokṣaśca bo.bhū.35kha/40
  2. vyāpakatvam — kṣaṇabhaṅgiṣu bhāveṣu vyāpakatvaviyogataḥ ta.sa.40kha/415; vyāpakatā ta.sa.119ka/1031.

{{#arraymap:khyab par byed pa

|; |@@@ | | }}