khyad par can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyad par can
* vi. = khyad par dang ldan pa viśiṣṭaḥ — byang chub dman pa dang 'bring dang khyad par can rnams hīnamadhyaviśiṣṭā bodhayaḥ sū.a.137ka/11; prativiśiṣṭaḥ — nānyannyūnaṃ prativiśiṣṭaṃ vā bo.bhū.26kha/29; viśeṣakaḥ — abhijñādibhiḥ viśeṣakairguṇaiḥ samudāgamaḥ sū.a.143kha/22; a.ka.64.95; vaiśeṣikaḥ — bodhisattvāḥ praṇidhānavaiśeṣikanayā vikrīḍanti sū.a.227ka/137; upādhikaḥ — yadvā kālagatā evaite dhvanyupādhikāḥ pravibhāgā varṇeṣu gṛhyamāṇāḥ pratipattyaṅgam ta.pa.159ka/771; upādhimān — upādhigrahaṇenopādhimadgrahaṇasya vyāptatvāt ta.pa.270ka/1008; abhyadhikaḥ ta.pa.241ka/953; atirekiṇī — sa evāyamitīyaṃ tu pratyabhijñā'tirekiṇī ta.sa.18ka/199; antaram — rtog med bsam gtan khyad par can atarkaṃ dhyānamantaram abhi.sphu.301ka/1163; viśeṣaḥ — buddhimatāmatastuṣṭiviśeṣotpādanādalaṃkṛta iva bhavatīti sū.a.130ka/2; khyad par can du bya ba'i phyir viśeṣārtham abhi.bhā.10ka/896; upādhiḥ — nye bar 'jal ba ni 'dra ba dang de'i khyad par can gyi yul can yin pa'i phyir ro upamānaṃ hi sādṛśyatadupādhiviṣayatvāt ta.pa.272kha/1013; atiśayaḥ pra.a.115ka/123.
  • saṃ.
  1. = bye brag pa vaiśeṣikaḥ — sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā asatsaddṛṣṭipatitāḥ la.a.181kha/148.
  1. viśeṣavatī, dhāraṇī — 'phags pa khyad par can zhes bya ba'i gzungs āryaviśeṣavatīnāma dhāraṇī ka.ta.872.
  2. pā. viśiṣṭā, ṣaḍvidhāsu pratipattiṣu ekā — pratipattistu ṣaḍvidhā paramā'tha manaskāre'nudharme'ntavarjane viśiṣṭā cā'viśiṣṭā ca ma.vi.5.2; dra. khyad par can sgrub pa
  3. = khyad par can nyid vaiśiṣṭyam — tatkṛtamāśrayasya yadi vaiśiṣṭyamupalabhyeta tadā syādbhavatāṃ garvaḥ ta.pa.322kha/1112; prakṛṣṭatā ta.sa.125ka/1082; śiṣṭatā pra.a.6-2/10.

{{#arraymap:khyad par can

|; |@@@ | | }}