khyad par du 'phags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyad par du 'phags pa
* kri. viśiṣyate — yathā svātmanaḥ parārtho viśiṣyate tatsādhayati sū.a.143kha/21; dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikād gatito viśiṣyate abhi.bhā.63kha/1117; atiricyate — tadvākyānāṃ cānāditā kalpitāpi satī na tasmādaprāmāṇyād atiricyate ta.pa.267ka/1003.
  • saṃ. prakarṣaḥ — paraprakarṣaṃ sahate na hi mānonnataṃ manaḥ a.ka.45.5; ta.pa.265kha/1000; utkarṣaḥ — yon tan khyad 'phags guṇotkarṣaḥ a.ka.39.40; anena ca svapakṣotkarṣaṃ vakroktyā kathayati ta.pa.142kha/737; viśeṣaḥ — tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati bo.pa.2; ga.vyū.305kha/28; atiśayaḥ — tat ko'trātiśayo bhagavataḥ ta.pa.146kha/20; viśeṣaṇam — etena vastraviśeṣaṇaṃ hriyaḥ sū.a.221kha/129; utkarṣatā — nāpi laṅghanādivad vyavasthitotkarṣatā ta.pa.298kha/1058; udagratvam — taddhi gotraṃ kuśalamūlānāmudagratve nimittam, sarvatve, mahārthatve, akṣayatve ca sū.a.137ka/11; viśiṣṭatvam abhi.bhā.237ka/798; viśiṣṭatā sū.a.140ka/17 vi. prakṛṣṭaḥ — ebhiḥ kāraṇaiḥ prakṛṣṭaṃ tatprahāṇam abhi.sphu.147kha/865; viśiṣṭaḥ — dātā viśiṣṭaḥ śraddhādyaiḥ abhi.ko.4.115; viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ a.sā.30ka/17; prativiśiṣṭaḥ — thams cad las khyad par du 'phags pa sarvaprativiśiṣṭaḥ bo.bhū.15kha/17; atyantaḥ — atyantamunnatimatāṃ mahatāṃ vināśadoṣasya durjanasamāgama eva hetuḥ a.ka.39.1; atiśayavatī — gajādidehavarttinī ca manomatiratiśayavatī prāpnoti, na manuṣyadhīḥ ta.pa.94kha/642; atiśayitaḥ — sarvātiśayitaṃ dṛṣṭvā devānāṃ sadanaṃ nṛpaḥ a.ka.4.83; variṣṭhaḥ sa.pu.36kha/63.

{{#arraymap:khyad par du 'phags pa

|; |@@@ | | }}