khyad par med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyad par med pa
* kri. na bhidyate — aprāmāṇyapadasthatvānnāstikāderna bhidyate ta.sa.127ka/1092.
  • vi. aviśiṣṭaḥ —yadi nāmāviśiṣṭamakṣaṇikaṃ vastu ta.pa.289ka/289; nirviśiṣṭaḥ — dharmadhātumiti svadharmatāprakṛtinirviśiṣṭatathāgatagarbham ra.vi.79ka/10; anupādhikaḥ — na hi teṣvabhāveṣvanupādhikāḥ pratyayā dṛśyante ta.pa.298ka/309; nirviśeṣaṇaḥ atha sāmānyena nirviśeṣaṇaḥ, tadā'naikāntikaḥ ta.pa.155ka/33.
  • saṃ. aviśeṣaḥ, viśeṣābhāvaḥ —bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate sū.a.169ka/61; nirviśeṣaḥ sū.a.143ka/21; abhedaḥ abhi.sphu.254ka/1061; anatiśayaḥ vā.ṭī.86kha/44; nirvivekaḥ vā.nyā.151-3/52; avaiśiṣṭyam — kṣityādīnāmavaiśiṣṭye bījāṅkuralatādiṣu na bhedo yuktaḥ ta.sa.20ka/216.
  • pā. aviśiṣṭā, ṣaḍvidhāsu pratipattiṣu ekā — pratipattistu ṣaḍvidhā paramā'tha manaskāre'nudharme'ntavarjane viśiṣṭā cā'viśiṣṭā ca ma.vi.5.2; dra. khyad par med pa sgrub pa/

{{#arraymap:khyad par med pa

|; |@@@ | | }}