khyams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyams
# = khyim gyi dang ra aṅganam; aṅgaṇam — gaganāṅgaṇaparyante lambamāne divākare a.ka.50. 74; a.ka.55.7; prāṅganam; prāṅgaṇam — khyim gyi khyams gehaprāṅgaṇam a.ka.67.1; a.ka.84.37; ajiram — khyams ldan ajiravatī a.ka.76.2.
  1. = phyi sgo'i khyams alindaḥ, bahirdvāraprakoṣṭhakaḥ mi.ko.140kha; tatparyāyāḥ : sgo drung praghāṇaḥ, sgo mdun praghaṇaḥ, sgo rtsa alindaḥ a.ko.2.1.12; vīthimukham — sarvarathyācatvaraśṛṅgāṭakadvāravīthimukheṣu ga.vyū.30kha/126.
  2. prāsādatalam — rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati la.vi.9kha/11.
  3. prāsādaḥ — pānīyena prāsādasyāplavanāya varṣāsu paṭṭānāṃ dānaṃ stambhāntareṣu vi.sū.95ka/114; mālam — parṣado madhyagataṃ maṇḍalamāle niṣaṇṇaṃ bhikṣusaṅghaparivṛtaṃ bodhisattvasaṅghapuraskṛtaṃ dharmaṃ deśayantam a.sā.334kha/188; vāṭaḥ — 'khor gyi khyams maṇḍalavāṭaḥ vi.sū.95ka/114; vi.va.379kha/2.174; śālaḥ — tadabhimukhaṃ dvārakoṣṭhakasya caturasrasya sādhutvam triśālasya ca vi.sū.92ka/110; maṇḍapaḥ vi.pra.131kha/65; pariṣaṇḍaḥ, o ḍā — aśaktau krośapañcakam trikamarddhayojanaṃ krośamarddhakrośaṃ pariṣaṇḍāṃ vā vi.sū.58kha/75; trīn krośān ardhakrośamantataḥ pariṣaṇḍamapi chatradhvajapatākābhiḥ pratyudgantavyam vi.va.209ka/2.122.

{{#arraymap:khyams

|; |@@@ | | }}