khyim thab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyim thab
# = khyo shug dampatī — dampatī jampatī jāyāpatī bhāryāpatī ca tau a.ko.2.6.38.
  1. = chung ma patnī — tadvacaḥ śrutvā śaśiprabhā patnī praṇayāttamabhāṣata a.ka.7.7; jāyā — iti jāyāvacaḥ śrutvā sa jagāda jagadguroḥ a.ka.7.9; kuṭumbinī — vinaṃkṣyati viluptāśā saputrā me kuṭumbinī a.ka.55.16; khyo bo ni chung ma'i khyim thab dang chung ma ni khyo bo'i khyim thab yin da.ko.79.
  2. = khyo bo patiḥ — me patirbhavatu saumya surūparūpaḥ la.vi.73ka/99; bhartā vi.va.200kha/1.74; svāmī vi.va.190ka/64; varaḥ nā.nā.267kha/36; khyo bo ni chung ma'i khyim thab dang chung ma ni khyo bo'i khyim thab yin da.ko.79.
  3. vivāhaḥ — bu'i khyim thab don gnyer putravivāhārthī a.ka.21.6; de'i yid khyim thab las ni phyir phyogs gyur tasya… abhūd vivāhavimukhaṃ manaḥ a.ka.51.29; pariṇayaḥ — khyim thab kyi dga' ston la pariṇayotsave a.ka.63.36; pāṇigrahaḥ — khyim thab kyi 'ching ba pāṇigrahabandhanam a.ka.63.7.

{{#arraymap:khyim thab

|; |@@@ | | }}