khyim yangs par bstan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyim yangs par bstan pa
gṛhavistarasaṃdarśanam — tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṅgho rājakule bhaktenopanimantritaḥ a.śa.57ka/48.