khyogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyogs
# = do li dolā, preṅkhā — khyogs kyis rab skul skrag pa yi/ skye bo bud med khas brjod glu dolātipreraṇatrastavadhūjanamukhodgatam … geyam kā.ā.3.182; the tshom gyis khyogs la zhon pa sandehadolārohaṇam a.ka.55.34.
  1. = 'degs 'gro śivikā, yāpyayānam — śivikā yāpyayānam a.ko.2.8.53; vi.va.154kha/1.43; mañcaḥ — so'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitam la.vi.96ka/137.
  2. = bzhon pa yugyam, vāhanam — sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam a.ko.2.8.58; khyogs kyi bzhon pa yugyayānam a.sā.425kha/240.

{{#arraymap:khyogs

|; |@@@ | | }}