khyu mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyu mchog
* saṃ. = glang vṛṣaḥ, balīvardaḥ — kṛṣikleśārditavṛṣaprāṇahiṃsānuśāsanam a.ka.63.54; ṛṣabhaḥ — na hastikruñcitāśvaheṣitarṣabhagarjitamayūrakokilarutāni kuryāt vi.sū.44ka/55; vṛṣabhaḥ — khyu mchog ba lang gi tshogs kyis bskor ba lta bu vṛṣabha iva gogaṇaparivṛtaḥ a.śa.57ka/49; prauṣṭhaḥ — khyu mchog rkang pa prauṣṭhapadaḥ a.ko.1.4.17.
  1. ṛṣabhaḥ i. pā. saptasvarāntargatadvitīyasvaraḥ — niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ a.ko.1.7.1 ii. = sangs rgyas buddhaḥ ma.vyu.19; cho.ko.87 iii. nā. nṛpaḥ — prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati lābhino ṛṣabhaputro vai sa siddhakarma dṛḍhavrataḥ … ṛṣabhasya bharataḥ putraḥ so'pi mantrāṃstadā japet ma.mū.305ka/475; bhagavato mārajito ṛṣabhavardhamānādibhyo viśeṣe siddhe sati ta.pa.302kha/1064.
  2. vṛṣaḥ i. = glang khyim dvādaśarāśyantargatadvitīyarāśiḥ — vṛṣarāśirbhavedeṣa vṛṣe ca parimardate ma.mū.195kha/208 ii. = bsod nams puṇyam — syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ a.ko.1.4.24 iii. = ba sha ka vāsakavṛkṣaḥ — vaidyamātṛsiṃhyau tu vāśikā vṛṣo'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ a.ko.2.4.103.
  3. vṛṣabhaḥ pañcavidhayogiṣu ekaḥ — evaṃ yogyapi pañcadhā siṃho mṛgo'śvo vṛṣabhaḥ kuñjaro jātibhedāt vi.pra.165ka/3.140; caturvidhapuruṣamadhye puruṣaviśeṣaḥ rā.ko.4.487.

{{#arraymap:khyu mchog

|; |@@@ | | }}