klad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
klad pa
# mastiṣkaḥ, o kam — sā tasya mūrdhni vivaraṃ kṛtvā mastiṣkaśoṇitam āsvādayantī a.ka.19.72; dra. godantu mastakasneho mastiṣko mastuluṅgakaḥ (: hemacandraḥ) rā.ko.3.651; klad pa klad rgyas masti kaM ṅa.ko.228; mgo'i klad pa cho.ko.17; bo.ko.41
  1. mastakaḥ, o kam ma.vyu.3935; klad nad mastakapīḍā bo.pa.14; śiraḥ — klad nad śirortiḥ vi.va.190kha/1.65; klad nad śiraḥśūlam bo.a.1.21; kumbhaḥ — glang po che'i klad pa ibhakumbhaḥ vi.pra.111kha/11.

{{#arraymap:klad pa

|; |@@@ | | }}