klog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
klog pa
* kri. (varta.; saka.; bhavi. bklag pa/bhūta. bklags pa/vidhau klogs) paṭhati lo.ko.65; paṭhyate vi.pra.160ka/147; vācayati — imāni bodhisattvanāmāni ye dhārayanti vācayanti su.pra.32kha/63;
  • saṃ. = 'don pa paṭhanam bo.pa.78; pāṭhaḥ bo.a.10.42; adhyayanam a.ka.4.32; āghoṣaṇam — po ti klog pa pustakāghoṣaṇam pra.si.5. 32;
  • pā. vācanam, o nā, daśasu dharmacaryāsu ekā — lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat ma.bhā.21ka/5.9; ma.vyu.907; mi.ko.105ka
  1. vi. = klog pa po pāṭhakaḥ vi.sū.2ka/1; vācakaḥ pra.vṛ.185-3/51.

{{#arraymap:klog pa

|; |@@@ | | }}