klu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
klu
= ri gnas
  • saṃ. nāgaḥ
  1. = ka dru'i bu kādraveyaḥ; anantādayaḥ vi.pra.156ka/132; sde brgyad kyi nang tshan chu la gnas pa'i dud 'gro'i rigs shig bo.ko.42; devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā la.a.158ka/106; dra. manuṣyākāraḥ phaṇālāṅgūlayuktaḥ karkoṭādirnāgaḥ devayonibhedaḥ vā.ko. 4009
  2. = sbrul sarpaḥ śa.ko.44; tatparyāyāḥ : pannagaḥ ma.vyu.4843; a.ka.108.120; ahiḥ vi.pra.109kha/6; uragaḥ ma.vyu.4842; bhujagaḥ jā.mā.12/6; vyāḍaḥ ma.vyu.4841; phaṇī lo.ko. 57;
  • pā. nāgaḥ
  1. dehastho vāyubhedaḥ vi.pra.230ka/2. 24; klu yang sgregs pa byed pa nyid nāgo'pyudgāraṃ karoti eva vi.pra.238kha/2.44; klu ni bden bral gyi 'dab mar rtsa rgyal la'o nāgo naiṛtyadale pūṣānāḍyām vi.pra.238ka/2.42
  2. (jyo.) karaṇabhedaḥ bo.ko.42/vā.ko.4009
  3. = brgyad ‘8’ iti saṃkhyābodhakaḥ vi.pra.155ka/3.104; cho.ko.18;
  • nā. nāgaḥ, nṛpatiḥ — vānarasaṃghamupadruta dṛṣṭvā nāganṛpeṇa vivarjitadeśam rājabhayāttu vimokṣita te me vānararāja ahaṃ yada āsītnāgaḥ rā.pa.239kha/136.

{{#arraymap:klu

|; |@@@ | | }}