krung krung sgra can
Jump to navigation
Jump to search
- krung krung sgra can
- nā. krauṃcānam, pradeśaḥ — asminnānanda krauṃcāne upoṣadhasya rājño hastināgena krauṃcayatā śabdaḥ kṛtaḥ krauṃcānaṃ krauṃcānamiti saṃjñā saṃvṛttā vi.va.156ka/1.44.