kun 'joms

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun 'joms
= kun nas sam kun tu 'joms pa
  • saṃ.
  1. samudghātaḥ — kalpanāyāḥ samudghātaḥ abhi.a.1.64; santarjanam — yid phyung rnam par sel bar byed pa'i rnam 'gyur dag ni kun tu 'joms// manobhavavisarjanaṃ bhavavikārasaṃtarjanam a.ka.32kha/53.50; vyāghātaḥ; parighātaḥ; parighātanam
  2. parighātanaḥ, parighāstram : lcags kyis dkris pa'i dbyug pa gtun shing gi dbyibs can gyi ming mi.ko.47kha;
  • pā. vyāghātaḥ, viṣkābhādisaptaviṃśatiyogeṣvekaḥ vi.pra.179kha/1.36; rā.ko.4.546;
  • nā. = brgya byin ākhaṇḍalaḥ, indraḥ a.ko.130kha/1.1.45.

{{#arraymap:kun 'joms

|; |@@@ | | }}