kun 'khor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun 'khor
* kri. saṃsarati loko.23;
  • saṃ. āvartaḥ, jalabhramaḥ rā.ko.192;
  • bhū.kā.kṛ. parivṛtaḥ ga.vyū.308ka/395; parigataḥ — log pa'i chos kyis kun nas 'khor ba mithyādharmaparigataḥ ga.vyū.191ka/273; anuparyavanaddhaḥ — kudṛṣṭiviṣamajālānuparyavanaddhā da.bhū.191kha/17;
  • pā.
  1. sarvabhramaṇam, citrabandhabhedaḥ mi.ko.93ka
  2. samantacakram, prajñāpāramitāmukhabhedaḥ ga.vyū.274ka/353;
  • nā.
  1. badaradvīpayātrāyāṃ parvataḥ — de nas kun 'khor zhes pa'i ri/ /gang na mtshan rgyu dung gi lte// āvartākhyastataḥ śailaḥ śaṅkhanābho niśācaraḥ a.ka.59ka/6.71
  2. badaradvīpayātrāyāṃ samudraḥ — de nas kun 'khor zhes chu gter// athāvartābhidho'mbhodhiḥ a.ka.59ka/6.70;

{{#arraymap:kun 'khor

|; |@@@ | | }}