kun ming

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun ming
pā. (vyā.) sarvanāma (vyākaraṇokte kāryaviśeṣārthaṃ kṛtasaṃjñāyute sarvādiśabdabhede vā.ko.1316).kun mos āmodaḥ
  1. sugandhaḥ — dri zhim pa'i ming ṅa.ko.365; tula. gandhaḥ rā.ko.1.183; atidūrage gandhe vā.ko.767
  2. = dga' ba harṣaḥ — harṣe'pyāmodavanmadaḥ a.ko.3.91; praharṣe vā.ko.767.

{{#arraymap:kun ming

|; |@@@ | | }}