kun mkhyen nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun mkhyen nyid
sarvajñatā — gang gi lung ni bden nyid du/ /grub phyir kun mkhyen nyid brjod yin// yadīyāgamasatyatvasiddhyai sarvajñatocyate ta.sa.117kha/1017; sarvajñatvam—gtan tshigs gang gis gcig la ni/ /kun mkhyen nyid ni sgrub byed pa// yenaiva hetunaikasya sarvajñatvaṃ prasādhyate ta.sa.114kha/996; sarvavittvam — de dag rab kyi mthar phyin pa/ /'od gsal kun mkhyen nyid 'byung 'gyur// teṣāṃ paryantavṛttau ca sarvavittvaṃ prabhāsvaram ta.sa.124kha/1079; sarvavijñatvam — skyob pa la ni kun mkhyen dang/ /rig byed la ni rtag nyid gang/ /mkhas pa min pa mtshungs par smra// tāyinaḥ sarvavijñatvaṃ yā ca vedasya nityatā tulye jalpanti no vijñāḥ ta.sa. 127kha/1097; sarvadarśitā — ji skad bshad pa'i chos ldan yin/ /'phel bas kun mkhyen nyid du 'gyur// yathābhihitadharmāṇaḥ pravṛddhau sarvadarśitā ta.sa.124kha/1078.

{{#arraymap:kun mkhyen nyid

|; |@@@ | | }}