kun tu bzang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun tu bzang po
* vi. samantato bhadrakam — bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam…sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam a.śa.3ka/2; samantabhadraḥ; sarvatobhadraḥ
  • saṃ.
  1. samantabhadraḥ
  2. buddhasya paryāyaḥ mi.ko.2ka
  3. sarvatobhadraḥ, devālayaviśeṣaḥ a.ko.2.1.10; pho brang gi bye brag bkod pa la mi.ko.139kha
  4. = dpal gyi lo ma sarvatobhadrā, śrīparṇī ṅa.ko.146; rā.ko.5.306
  • nā. samantabhadraḥ
  1. tathāgataḥ — animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre la.a.97ka/44
  2. bodhisattvaḥ — ratnakusumapradīpāyāṃ rājadhānyāṃ…samantabhadro bodhisattvaḥ ga.vyū.23kha/211
  3. viśvabhadraḥ — śrīvajrī viśvabhadro bhavati kulavaśād vajradhṛgvajrapāṇiḥ vi.pra.55ka/4.86
  • pā.
  1. samantabhadrā, bodhisattvacaryābhedaḥ ga.vyū.317kha/38
  2. samantabhadram, paramaṃ padam — lha rdzas kun bzang zhes bya ba/ dga' bral mtha' na rnam par gnas divyaṃ samantabhadrākhyaṃ viramānte vyavasthitam gu.si.3.8
  3. sarvatobhadram, citrabandhabhedaḥ — tadiṣṭaṃ sarvatobhadraṃ bhramaṇaṃ yadi sarvataḥ kā.ā.3.80.

{{#arraymap:kun tu bzang po

|; |@@@ | | }}