kun tu rtog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun tu rtog pa
# parikalpaḥ — ming du kun tu rtog pa la brten nas don du kun tu rtog pa nāmaparikalpamupādāyārthaparikalpam sū.a.167kha/59; parikalpanam — de'i phyir yang dag pa ma yin pa'i kun tu rtog pa tsam yin no// tato'bhūtaparikalpanamātram pra.a.111kha/119; parikalpanā — tha dad pa dag la yang yod par kun du rtog pa de ni don med do// bhedeṣu punarastīti vyarthaiva tatparikalpanā ta.pa.272kha/260; kalpaḥ — bden min pa'i/ kun tu rtog pa las byung abhūtakalpasambhūtaḥ pra.si.1.3
  1. saṅkalpaḥ — klu ni za ba las zlog la/ /kun tu rtog pa brtan po byas// cakāra sthirasaṅkalpaṃ nāgāśananivṛttaye a.ka.312kha/108.192; dpag bsam shing dang 'dra bar ni/ /kun rtog rlung gis mi bskyod kyang// kalpapādapavat sarvasaṅkalpapavanaiḥ…akampye'pi ta.sa.74kha/700; a.bhā.39kha/1022; saṅkalpanam — dngos/ kun tu rtog pa'i bdag nyid can bhāvasaṅkalpanātmakaḥ pra.si.1.3.

{{#arraymap:kun tu rtog pa

|; |@@@ | | }}