kye ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kye ma
avya. = kye ma'o (: smad pa dang smon pa zhum pa ngo mtshar ba mya ngan nges pa sogs kyi don la 'jug pa'i 'bod tshig cig bo.ko.36) aho — kye ma'o lha la 'di lta bu'i spobs pa yang mnga' ba lta aho devasya īdṛśo'pi pratibhānaḥ vi.va.201kha/1.76, kā.ā.2.263; aho bata — kye ma bdag dbang por gyur kyang ci ma rung aho batāham indraḥ syām abhi.sphu.161kha/894; bata, anukampāyām vā.ṭī.71ka/26; a.śa.5kha/4; māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma a.sā.70kha/39; hā — tavāpriyeṇāpi mayepsitaṃ yadātmapriyaṃ hā tadidaṃ kathaṃ me jā.mā.225/131, ma.vyu.5443; hanta — nus pa ma mthong ba rgyu nyid du rtogs na kye ma a ru ra dang phrad nas lhas 'khru bar byas so zhes ci'i phyir rtog par mi byed adṛṣṭasāmarthyasya ca hetutvakalpane hanta ‘harītakīṃ prāpya devatā virecayanti’ iti kiṃ na kalpyeta ta.pa.199ka/864; kaṣṭam — kye ma chu yi gter 'di ni/ dus kyis yongs su bskam par 'gyur ayamambhonidhiḥ kaṣṭaṅkālena pariśoṣyate kā.ā.2.

{{#arraymap:kye ma

|; |@@@ | | }}