la la

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
la la
* vi. = kha cig ekatyaḥ — kun dga' bo 'di na la la srog gcod pa spong ba nas log par lta ba spong ba'i bar du yin la ihānanda ekatyaḥ prāṇātipātāt prativirato bhavati, yāvan mithyādṛṣṭeḥ abhi.sphu.93ka/769; 'di na la la zas kyi rgyu dang zas kyi gzhi'i phyirzhing las sam phyugs btsal ba'am tshong bya ba'amrtsol bar byed ihaikatyaḥ āhārahetorāhāranidānaṃ…vyāyacchate kṛṣiṇā vā, gorakṣyeṇa vā, vāṇijyena vā śrā.bhū.30kha/78; ekīyaḥ — ci'i phyir la la'i gzhung lugs kyis 'dod chags kyi gnyen po ni 'dod chags dang bral ba yin no zhes zer kiṃ punaḥ kāraṇam ekīyamatena rāgapratipakṣo vigatarāgamityucyate abhi.sphu.244kha/1046; eke— la la rmongs pas nyes pa byed/ /la la rmongs te khros gyur na// mohādeke'parādhyanti kupyantyanye vimohitāḥ bo.a.17ka/6.67;

{{#arraymap:la la

|; |@@@ | | }}