lag cha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lag cha
# = mtshon cha āyudham — mi'am ci'i bu mo lag cha brgya pa zhes bya ba śatāyudhā nāma kinnarakanyā kā. vyū.203ka/260; praharaṇam — dpa' bo lag cha dang ldan pa ni dgra'i 'khor gyis tshugs par dka'o// praharaṇagṛhītaḥ śūro durdharṣo bhavati śatrumaṇḍalena ga.vyū.316ka/401; lha'i dbang po brgya byin rdo rje'i lag ca thogs pa ni lha ma yin gyi tshogs thams cad rab tu 'jom mo// vajrapraharaṇagṛhītaḥ śakro devendraḥ sarvāsuragaṇaṃ pramardayati ga.vyū.320kha/404; mtshon cha lag cha rdeg cha 'o/ /rgyan cha āyudhaṃ tu praharaṇaṃ śastramastram a.ko.191ka/2.8.82; praharatyaneneti praharaṇam hṛñ haraṇe a.vi.2.8.82; śastram — mi shes pa'i shing sgyel bar byed pas lag cha lta bu'o// śastrabhūtamajñānataruprapātanatayā ga.vyū.310kha/397
  1. = spyad cha bhāṇḍam— de nirol mor spyad pa'i lag cha'o// etat…bhāṇḍaṃ ca gandharvāvacaram vi.sū.42kha/53; 'dreg mkhan gyi lag cha yang ngo// nāpitabhā– ṇḍaṃ ca vi.sū.97ka/116.

{{#arraymap:lag cha

|; |@@@ | | }}