lag pa can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lag pa can
nā. hastaḥ, dārakaḥ — sdom ni/ /rab 'byor dang ni rgan po dang/ /lag pa can dang 'de gus gsol// tasyoddānam—subhūtiḥ sthaviraścāpi hasta lekuñcikastathā a.śa.251ka/231; hastakaḥ — 'di btsas ma thag tu lag pa bzung ste 'o byed cing mthang la 'jor la 'khyud par byed pas na de'i phyir khye'u 'di'i ming lag pa can zhes gdags so// yasmādayaṃ jātamātra eva hastāvāliṅgate cumbati, tasmādbhavatu dārakasya hastaka iti nāma a.śa.261ka/239.

{{#arraymap:lag pa can

|; |@@@ | | }}