lags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lags
( yin ityasya āda.)
  • kri.
  1. asti — khyod ni snyan pa'i spobs par ldan pa lags/ /'dzum pa'i gsung dang dran ldan bsnyengs pa med// madhurapratibhānavānasi smitavākyaḥ smṛtimān viśāradaḥ vi.va.125kha/1.14; bcom ldan 'das bdag ni dam pa stsal ba'i 'os lags kyis varārho'smi bhagavan a.śa.55ka/47; bhavati — bcom ldan 'das de bzhin gshegs pa'i snying por smra ba 'di mu stegs byed kyi bdag tu smra ba dang ji ltar mi 'dra ba lags tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati la.a.86ka/33
  2. syāt — yul chen po'i nang na nor dang ldan pa lags la mahājanapadeṣu ca dhanikaḥ syāt sa.pu.40ka/71; bhavet — ji ltar theg pa gsum po lags// kathaṃ yānatrayaṃ bhavet la.a.64kha/11; gang phyir rdo rje sems dpa' lags// vajrasattvo bhavet kasmāt he.ta.1ka/2;

{{#arraymap:lags

|; |@@@ | | }}