lam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lam
* saṃ.
  1. mārgaḥ — mi 'am ci yi grong khyer lam/ /bgrod dka' nyon mongs brgya yi rten// durgamaḥ kinnarapure mārgaḥ kleśaśatāśrayaḥ a.ka.105kha/64.216; yon tan 'di bcu bai dar b+ha'i/ /lam gyi srog tu bshad pa yin// iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.319kha/1.42; mya ngan las 'das pa'i rgyun ni lam ste/ des na der 'gro ba'i phyir ro// nirvāṇasroto hi mārgaḥ, tena tatra gamanāt abhi.bhā.20ka/939; ngan song lam apāyamārgaḥ a.śa.78ka/69; pathaḥ — lam der mig ni gtad pa yi// tatpathe dattanayanaḥ a.ka.297kha/108.44; dge ba bcu'i las kyi lam daśakuśalakarmapatha(–) sū.vyā.151ka/34; panthāḥ — khyod kyis grong khyer lho yi lam/ /bdag nyid kun gyis spang bar bya// nagare dakṣiṇaḥ panthā varjyaḥ sarvātmanā tvayā a.ka.245ka/92.29; lam 'di nyid kyis gzhan dag kyang/ /rigs pa mtshungs pas dpag par bya// anaineva pathā'nyacca samānanyāyamūhyatām kā.ā.321ka/1.78; pratipat — yod pas med pas yod pas na/ /de ni dbu ma'i lam yin no// sattvādasattvāt sattvācca madhyamā pratipacca sā ma.bhā.2ka/13; adhvā — tshangs pa mtshungs par spyod pa na ba lam du dor bar mi bya'o// na glānaṃ sabrahmacāriṇo'dhvani chorayeyuḥ vi.sū.34ka/43; vartma — 'di dag phal cher bzlog pas ni/ /gau Da'i lam dag mtshon pa yin// eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani kā.ā.319kha/1.42; de yis chu yi lam dag tu/ /long bu tsam la nyin bdun phyin// gulphamātreṇa saptāhaṃ gatvā jaṅgamavartmanā a.ka.353ka/47.23; vartanī — lam 'dis gzhan yang khong du chud par bya ste anayā vartanyā'nyadapi gantavyam abhi.bhā.245ka/826; lam 'dis sbyar bar bya'o// anayā vartanyā yojyaḥ abhi.sphu.203kha/971; saraṇiḥ — 'jig rten du ni skyes bu'i las lam grib ma bzhin/ /lus la lhan cig spyod 'di nges par mi mtshon te// laṅghyā (lakṣmā li.pā.) na nāma vapuṣaḥ sahacāriṇīyaṃ chāyeva karmasaraṇiḥ puruṣasya loke a.ka.125kha /66.1; paddhatiḥ — de lho phyogs kyi lam der 'gror mi ster ba dang lhag par yang der 'gro 'dod par gyur nas sa yato dakṣiṇāyāḥ paddhaternivāryate, tataḥ suṣṭhutaramut– kaṇṭhito gantum a.śa.100kha/90; snyan ngag lam kāvyapaddhatiḥ kā.ā.320ka/1.50; vīthiḥ — skyon gyi grangs las rab 'das nas/ /yon tan lam ni rnam par 'dzin// utkramya doṣagaṇanāṃ guṇavīthiṃ vigāhate kā.ā.341ka/3.179; padavī — gang yang kha yi 'od de skyon med bdud rtsi'i zer gyi don mthun dag gi lam/ /mdzes ma lus ni ngo mtshar snying po ri mo'i lam du ji ltar 'gro bar 'gyur// nirdoṣāmṛtaraśmisārthasaraṇiḥ sā kā'pi vaktradyutiḥ sundaryāḥ kathameti citrapadavīmāścaryasāraṃ vapuḥ a.ka.104kha/10.53; kramaḥ — bros te 'dong ba'i lam yang med/ /gzhan du khyer ba'ang su yang med// apayānakramo nāsti netā'pyanyatra ko bhavet jā.mā.87ka/100; gatiḥ — mkhas pa khyod ni 'jig rten mig dang lam/ /nga yi chos 'dzin shin tu yid brtan pa// lokasya cakṣuśca gatiśca tvaṃ vidurvaiśvāsiko dharmadharaśca mahyam sa.pu.11kha/17; setuḥ — mi mthun phyogs la bzod ldan pa/ /dam pa rnams ni legs byas lam// vipakṣeṣu kṣamāvantaḥ santaḥ sukṛtasetavaḥ a.ka.26ka/3.76;
  • pā.
  1. mārgaḥ i. āryasatyabhedaḥ — 'phags pa'i bden pa bzhi ni/ sdug bsngal ba dang kun 'byung ba dang 'gog pa dang lam mo// caturāryasatyāni — duḥkhasamudayanirodhamārgāśceti he.ta.3ka/4; lam gyi bden pa ma gtogs pa 'dus byas kyi chos gzhan rnams ni zag pa dang bcas pa dag go// mārgasatyaṃ varjayitvā'nye sarve saṃskṛtāḥ sāsravāḥ abhi.bhā.28ka/16 ii. sambhāramārgādayaḥ — lam rnam pa lngatshogs kyi lam pañcavidho mārgaḥ…sambhāramārgaḥ abhi.sa.bhā.55ka/76 iii. vastuparīkṣāmārgādayaḥ — yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate abhi.sa.bhā. 61ka/84 iv. jyotirmārgādayaḥ — 'dir lam ni rnam pa gsum ste/ 'od zer gyi lam dang iha khalu trividho mārgaḥ—jyotirmārgaḥ vi.pra.274kha/2.101
  2. panthāḥ, karmakalāviśeṣaḥ — mchongs pa dang yi ge dang lag rtsis dang rtsis dang grangs dang gyad kyi 'dzin stangs dang rgyang nas phog pa danglam dangspos sbyar ba la sogs pa'i sgyu rtsalthams cad la laṅghite… lipimudrāgaṇanāsaṃkhyasālambhadhanurvede…granthe (? panthe)…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108;

{{#arraymap:lam

|; |@@@ | | }}