lam 'gron

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lam 'gron
adhvagaḥ — grib bsil dag la nye bar 'khod cing bsil bas rab dga'i dga' ston thob 'gyur ba/ /rtag tu gsar pa gsar pa'i lam 'gron 'dzegs shing 'bras bu 'dzin pas gzir ba'i shing// chāyāyāmupaviśya śītalatayā labdhapramodotsavairāruhyāttaphalaiḥ sadā navanavaiḥ sampīḍitasyādhvagaiḥ a.ka.185ka/80.49; pānthaḥ — mi bzad yul gyi nyon mongs 'khor ba'i lam 'gron kun tu gdung gyur zhing/ /nyon mongs can bdag zhi bas dga' ba nyer gyur tsan dan grib mas bzhin// santapto'haṃ viṣayaviṣamakleśasaṃsārapānthaḥ klāntaḥ śāntyāśriti (yā prīti li.pā.)mupagataścandanacchāyayeva a.ka.231kha/25.78; pathikaḥ — dgon par lam 'gron skye bo rgyu ba dang phrad 'joms byed drag po'i mig can chom rkun pa// āraṇye… samprāptā raudranetrāḥ pathikajanavaraṃ (caraṃ bho.pā.) taskarā luṇṭhamānāḥ vi.pra.112ka/1, pṛ.9.

{{#arraymap:lam 'gron

|; |@@@ | | }}