lam chen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lam chen
# = lam po che mahāpathaḥ — gtong la dga' ba rjes su yi rang rnams/ /mtho ris lam chen rnam par sbyang phyir ro// viśodhanaṃ svargamahāpathasya tyāgapriyāṇāmanumodi nṛṇām jā.mā.5kha/5; yan lag brgyad pa'i lam gyi lam chen gyis/ /mya ngan chu chen pha rol bsgral du gsol// santāra māṃ śokamahaughapāram aṣṭāṅgamārgeṇa mahāpathena rā.pa.252ka/153; spu gri'i so'i lam chen por rkang pa yang 'chad par 'gyur ro// kṣuradhāropacite mahāpathe pādā viśīryante kā.vyū.216ka/276; rathyā — bdag nyid chen po tshogs spyod pas/ /de tshe lam chen grong bar ru (?) // vargacāriṇo mahātmānaḥ rathyāyāmavatare tadā ma.mū.315ka/492
  1. adhimātramārgaḥ — dang po kho nar lam chen po mi srid pa'i phyir dang/ lam chen po skyes pa la nyon mongs pa chen po mi srid pa'i phyir ro// ādita evādhimātramārgāsambhavādutpannādhimātramārgasya cādhimātrakleśāsambhavāt abhi.bhā.19kha/938.

{{#arraymap:lam chen

|; |@@@ | | }}